Declension table of ?devatta

Deva

NeuterSingularDualPlural
Nominativedevattam devatte devattāni
Vocativedevatta devatte devattāni
Accusativedevattam devatte devattāni
Instrumentaldevattena devattābhyām devattaiḥ
Dativedevattāya devattābhyām devattebhyaḥ
Ablativedevattāt devattābhyām devattebhyaḥ
Genitivedevattasya devattayoḥ devattānām
Locativedevatte devattayoḥ devatteṣu

Compound devatta -

Adverb -devattam -devattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria