Declension table of ?devatīrtha

Deva

NeuterSingularDualPlural
Nominativedevatīrtham devatīrthe devatīrthāni
Vocativedevatīrtha devatīrthe devatīrthāni
Accusativedevatīrtham devatīrthe devatīrthāni
Instrumentaldevatīrthena devatīrthābhyām devatīrthaiḥ
Dativedevatīrthāya devatīrthābhyām devatīrthebhyaḥ
Ablativedevatīrthāt devatīrthābhyām devatīrthebhyaḥ
Genitivedevatīrthasya devatīrthayoḥ devatīrthānām
Locativedevatīrthe devatīrthayoḥ devatīrtheṣu

Compound devatīrtha -

Adverb -devatīrtham -devatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria