Declension table of ?devataru

Deva

MasculineSingularDualPlural
Nominativedevataruḥ devatarū devataravaḥ
Vocativedevataro devatarū devataravaḥ
Accusativedevatarum devatarū devatarūn
Instrumentaldevataruṇā devatarubhyām devatarubhiḥ
Dativedevatarave devatarubhyām devatarubhyaḥ
Ablativedevataroḥ devatarubhyām devatarubhyaḥ
Genitivedevataroḥ devatarvoḥ devatarūṇām
Locativedevatarau devatarvoḥ devataruṣu

Compound devataru -

Adverb -devataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria