Declension table of ?devatarpaṇa

Deva

NeuterSingularDualPlural
Nominativedevatarpaṇam devatarpaṇe devatarpaṇāni
Vocativedevatarpaṇa devatarpaṇe devatarpaṇāni
Accusativedevatarpaṇam devatarpaṇe devatarpaṇāni
Instrumentaldevatarpaṇena devatarpaṇābhyām devatarpaṇaiḥ
Dativedevatarpaṇāya devatarpaṇābhyām devatarpaṇebhyaḥ
Ablativedevatarpaṇāt devatarpaṇābhyām devatarpaṇebhyaḥ
Genitivedevatarpaṇasya devatarpaṇayoḥ devatarpaṇānām
Locativedevatarpaṇe devatarpaṇayoḥ devatarpaṇeṣu

Compound devatarpaṇa -

Adverb -devatarpaṇam -devatarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria