Declension table of ?devataraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devataraḥ | devatarau | devatarāḥ |
Vocative | devatara | devatarau | devatarāḥ |
Accusative | devataram | devatarau | devatarān |
Instrumental | devatareṇa | devatarābhyām | devataraiḥ |
Dative | devatarāya | devatarābhyām | devatarebhyaḥ |
Ablative | devatarāt | devatarābhyām | devatarebhyaḥ |
Genitive | devatarasya | devatarayoḥ | devatarāṇām |
Locative | devatare | devatarayoḥ | devatareṣu |