Declension table of ?devatara

Deva

MasculineSingularDualPlural
Nominativedevataraḥ devatarau devatarāḥ
Vocativedevatara devatarau devatarāḥ
Accusativedevataram devatarau devatarān
Instrumentaldevatareṇa devatarābhyām devataraiḥ devatarebhiḥ
Dativedevatarāya devatarābhyām devatarebhyaḥ
Ablativedevatarāt devatarābhyām devatarebhyaḥ
Genitivedevatarasya devatarayoḥ devatarāṇām
Locativedevatare devatarayoḥ devatareṣu

Compound devatara -

Adverb -devataram -devatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria