Declension table of ?devatāśraya

Deva

NeuterSingularDualPlural
Nominativedevatāśrayam devatāśraye devatāśrayāṇi
Vocativedevatāśraya devatāśraye devatāśrayāṇi
Accusativedevatāśrayam devatāśraye devatāśrayāṇi
Instrumentaldevatāśrayeṇa devatāśrayābhyām devatāśrayaiḥ
Dativedevatāśrayāya devatāśrayābhyām devatāśrayebhyaḥ
Ablativedevatāśrayāt devatāśrayābhyām devatāśrayebhyaḥ
Genitivedevatāśrayasya devatāśrayayoḥ devatāśrayāṇām
Locativedevatāśraye devatāśrayayoḥ devatāśrayeṣu

Compound devatāśraya -

Adverb -devatāśrayam -devatāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria