Declension table of ?devatāśraya

Deva

MasculineSingularDualPlural
Nominativedevatāśrayaḥ devatāśrayau devatāśrayāḥ
Vocativedevatāśraya devatāśrayau devatāśrayāḥ
Accusativedevatāśrayam devatāśrayau devatāśrayān
Instrumentaldevatāśrayeṇa devatāśrayābhyām devatāśrayaiḥ devatāśrayebhiḥ
Dativedevatāśrayāya devatāśrayābhyām devatāśrayebhyaḥ
Ablativedevatāśrayāt devatāśrayābhyām devatāśrayebhyaḥ
Genitivedevatāśrayasya devatāśrayayoḥ devatāśrayāṇām
Locativedevatāśraye devatāśrayayoḥ devatāśrayeṣu

Compound devatāśraya -

Adverb -devatāśrayam -devatāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria