Declension table of ?devatāśeṣa

Deva

MasculineSingularDualPlural
Nominativedevatāśeṣaḥ devatāśeṣau devatāśeṣāḥ
Vocativedevatāśeṣa devatāśeṣau devatāśeṣāḥ
Accusativedevatāśeṣam devatāśeṣau devatāśeṣān
Instrumentaldevatāśeṣeṇa devatāśeṣābhyām devatāśeṣaiḥ devatāśeṣebhiḥ
Dativedevatāśeṣāya devatāśeṣābhyām devatāśeṣebhyaḥ
Ablativedevatāśeṣāt devatāśeṣābhyām devatāśeṣebhyaḥ
Genitivedevatāśeṣasya devatāśeṣayoḥ devatāśeṣāṇām
Locativedevatāśeṣe devatāśeṣayoḥ devatāśeṣeṣu

Compound devatāśeṣa -

Adverb -devatāśeṣam -devatāśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria