Declension table of ?devatātva

Deva

NeuterSingularDualPlural
Nominativedevatātvam devatātve devatātvāni
Vocativedevatātva devatātve devatātvāni
Accusativedevatātvam devatātve devatātvāni
Instrumentaldevatātvena devatātvābhyām devatātvaiḥ
Dativedevatātvāya devatātvābhyām devatātvebhyaḥ
Ablativedevatātvāt devatātvābhyām devatātvebhyaḥ
Genitivedevatātvasya devatātvayoḥ devatātvānām
Locativedevatātve devatātvayoḥ devatātveṣu

Compound devatātva -

Adverb -devatātvam -devatātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria