Declension table of ?devatātmanā

Deva

FeminineSingularDualPlural
Nominativedevatātmanā devatātmane devatātmanāḥ
Vocativedevatātmane devatātmane devatātmanāḥ
Accusativedevatātmanām devatātmane devatātmanāḥ
Instrumentaldevatātmanayā devatātmanābhyām devatātmanābhiḥ
Dativedevatātmanāyai devatātmanābhyām devatātmanābhyaḥ
Ablativedevatātmanāyāḥ devatātmanābhyām devatātmanābhyaḥ
Genitivedevatātmanāyāḥ devatātmanayoḥ devatātmanānām
Locativedevatātmanāyām devatātmanayoḥ devatātmanāsu

Adverb -devatātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria