Declension table of ?devatātman

Deva

NeuterSingularDualPlural
Nominativedevatātma devatātmanī devatātmāni
Vocativedevatātman devatātma devatātmanī devatātmāni
Accusativedevatātma devatātmanī devatātmāni
Instrumentaldevatātmanā devatātmabhyām devatātmabhiḥ
Dativedevatātmane devatātmabhyām devatātmabhyaḥ
Ablativedevatātmanaḥ devatātmabhyām devatātmabhyaḥ
Genitivedevatātmanaḥ devatātmanoḥ devatātmanām
Locativedevatātmani devatātmanoḥ devatātmasu

Compound devatātma -

Adverb -devatātma -devatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria