Declension table of ?devatātmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devatātma | devatātmanī | devatātmāni |
Vocative | devatātman devatātma | devatātmanī | devatātmāni |
Accusative | devatātma | devatātmanī | devatātmāni |
Instrumental | devatātmanā | devatātmabhyām | devatātmabhiḥ |
Dative | devatātmane | devatātmabhyām | devatātmabhyaḥ |
Ablative | devatātmanaḥ | devatātmabhyām | devatātmabhyaḥ |
Genitive | devatātmanaḥ | devatātmanoḥ | devatātmanām |
Locative | devatātmani | devatātmanoḥ | devatātmasu |