Declension table of ?devatātman

Deva

MasculineSingularDualPlural
Nominativedevatātmā devatātmānau devatātmānaḥ
Vocativedevatātman devatātmānau devatātmānaḥ
Accusativedevatātmānam devatātmānau devatātmanaḥ
Instrumentaldevatātmanā devatātmabhyām devatātmabhiḥ
Dativedevatātmane devatātmabhyām devatātmabhyaḥ
Ablativedevatātmanaḥ devatātmabhyām devatātmabhyaḥ
Genitivedevatātmanaḥ devatātmanoḥ devatātmanām
Locativedevatātmani devatātmanoḥ devatātmasu

Compound devatātma -

Adverb -devatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria