Declension table of ?devatātmā

Deva

FeminineSingularDualPlural
Nominativedevatātmā devatātme devatātmāḥ
Vocativedevatātme devatātme devatātmāḥ
Accusativedevatātmām devatātme devatātmāḥ
Instrumentaldevatātmayā devatātmābhyām devatātmābhiḥ
Dativedevatātmāyai devatātmābhyām devatātmābhyaḥ
Ablativedevatātmāyāḥ devatātmābhyām devatātmābhyaḥ
Genitivedevatātmāyāḥ devatātmayoḥ devatātmānām
Locativedevatātmāyām devatātmayoḥ devatātmāsu

Adverb -devatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria