Declension table of ?devatāt

Deva

FeminineSingularDualPlural
Nominativedevatāt devatātau devatātaḥ
Vocativedevatāt devatātau devatātaḥ
Accusativedevatātam devatātau devatātaḥ
Instrumentaldevatātā devatādbhyām devatādbhiḥ
Dativedevatāte devatādbhyām devatādbhyaḥ
Ablativedevatātaḥ devatādbhyām devatādbhyaḥ
Genitivedevatātaḥ devatātoḥ devatātām
Locativedevatāti devatātoḥ devatātsu

Compound devatāt -

Adverb -devatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria