Declension table of ?devatāsvarūpavicāra

Deva

MasculineSingularDualPlural
Nominativedevatāsvarūpavicāraḥ devatāsvarūpavicārau devatāsvarūpavicārāḥ
Vocativedevatāsvarūpavicāra devatāsvarūpavicārau devatāsvarūpavicārāḥ
Accusativedevatāsvarūpavicāram devatāsvarūpavicārau devatāsvarūpavicārān
Instrumentaldevatāsvarūpavicāreṇa devatāsvarūpavicārābhyām devatāsvarūpavicāraiḥ devatāsvarūpavicārebhiḥ
Dativedevatāsvarūpavicārāya devatāsvarūpavicārābhyām devatāsvarūpavicārebhyaḥ
Ablativedevatāsvarūpavicārāt devatāsvarūpavicārābhyām devatāsvarūpavicārebhyaḥ
Genitivedevatāsvarūpavicārasya devatāsvarūpavicārayoḥ devatāsvarūpavicārāṇām
Locativedevatāsvarūpavicāre devatāsvarūpavicārayoḥ devatāsvarūpavicāreṣu

Compound devatāsvarūpavicāra -

Adverb -devatāsvarūpavicāram -devatāsvarūpavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria