Declension table of ?devatāsthāpanavidhi

Deva

MasculineSingularDualPlural
Nominativedevatāsthāpanavidhiḥ devatāsthāpanavidhī devatāsthāpanavidhayaḥ
Vocativedevatāsthāpanavidhe devatāsthāpanavidhī devatāsthāpanavidhayaḥ
Accusativedevatāsthāpanavidhim devatāsthāpanavidhī devatāsthāpanavidhīn
Instrumentaldevatāsthāpanavidhinā devatāsthāpanavidhibhyām devatāsthāpanavidhibhiḥ
Dativedevatāsthāpanavidhaye devatāsthāpanavidhibhyām devatāsthāpanavidhibhyaḥ
Ablativedevatāsthāpanavidheḥ devatāsthāpanavidhibhyām devatāsthāpanavidhibhyaḥ
Genitivedevatāsthāpanavidheḥ devatāsthāpanavidhyoḥ devatāsthāpanavidhīnām
Locativedevatāsthāpanavidhau devatāsthāpanavidhyoḥ devatāsthāpanavidhiṣu

Compound devatāsthāpanavidhi -

Adverb -devatāsthāpanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria