Declension table of ?devatāsnāna

Deva

NeuterSingularDualPlural
Nominativedevatāsnānam devatāsnāne devatāsnānāni
Vocativedevatāsnāna devatāsnāne devatāsnānāni
Accusativedevatāsnānam devatāsnāne devatāsnānāni
Instrumentaldevatāsnānena devatāsnānābhyām devatāsnānaiḥ
Dativedevatāsnānāya devatāsnānābhyām devatāsnānebhyaḥ
Ablativedevatāsnānāt devatāsnānābhyām devatāsnānebhyaḥ
Genitivedevatāsnānasya devatāsnānayoḥ devatāsnānānām
Locativedevatāsnāne devatāsnānayoḥ devatāsnāneṣu

Compound devatāsnāna -

Adverb -devatāsnānam -devatāsnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria