Declension table of ?devatāsahāyin

Deva

MasculineSingularDualPlural
Nominativedevatāsahāyī devatāsahāyinau devatāsahāyinaḥ
Vocativedevatāsahāyin devatāsahāyinau devatāsahāyinaḥ
Accusativedevatāsahāyinam devatāsahāyinau devatāsahāyinaḥ
Instrumentaldevatāsahāyinā devatāsahāyibhyām devatāsahāyibhiḥ
Dativedevatāsahāyine devatāsahāyibhyām devatāsahāyibhyaḥ
Ablativedevatāsahāyinaḥ devatāsahāyibhyām devatāsahāyibhyaḥ
Genitivedevatāsahāyinaḥ devatāsahāyinoḥ devatāsahāyinām
Locativedevatāsahāyini devatāsahāyinoḥ devatāsahāyiṣu

Compound devatāsahāyi -

Adverb -devatāsahāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria