Declension table of ?devatārcanavidhi

Deva

MasculineSingularDualPlural
Nominativedevatārcanavidhiḥ devatārcanavidhī devatārcanavidhayaḥ
Vocativedevatārcanavidhe devatārcanavidhī devatārcanavidhayaḥ
Accusativedevatārcanavidhim devatārcanavidhī devatārcanavidhīn
Instrumentaldevatārcanavidhinā devatārcanavidhibhyām devatārcanavidhibhiḥ
Dativedevatārcanavidhaye devatārcanavidhibhyām devatārcanavidhibhyaḥ
Ablativedevatārcanavidheḥ devatārcanavidhibhyām devatārcanavidhibhyaḥ
Genitivedevatārcanavidheḥ devatārcanavidhyoḥ devatārcanavidhīnām
Locativedevatārcanavidhau devatārcanavidhyoḥ devatārcanavidhiṣu

Compound devatārcanavidhi -

Adverb -devatārcanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria