Declension table of ?devatārcanakrama

Deva

MasculineSingularDualPlural
Nominativedevatārcanakramaḥ devatārcanakramau devatārcanakramāḥ
Vocativedevatārcanakrama devatārcanakramau devatārcanakramāḥ
Accusativedevatārcanakramam devatārcanakramau devatārcanakramān
Instrumentaldevatārcanakrameṇa devatārcanakramābhyām devatārcanakramaiḥ devatārcanakramebhiḥ
Dativedevatārcanakramāya devatārcanakramābhyām devatārcanakramebhyaḥ
Ablativedevatārcanakramāt devatārcanakramābhyām devatārcanakramebhyaḥ
Genitivedevatārcanakramasya devatārcanakramayoḥ devatārcanakramāṇām
Locativedevatārcanakrame devatārcanakramayoḥ devatārcanakrameṣu

Compound devatārcanakrama -

Adverb -devatārcanakramam -devatārcanakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria