Declension table of ?devatārcana

Deva

NeuterSingularDualPlural
Nominativedevatārcanam devatārcane devatārcanāni
Vocativedevatārcana devatārcane devatārcanāni
Accusativedevatārcanam devatārcane devatārcanāni
Instrumentaldevatārcanena devatārcanābhyām devatārcanaiḥ
Dativedevatārcanāya devatārcanābhyām devatārcanebhyaḥ
Ablativedevatārcanāt devatārcanābhyām devatārcanebhyaḥ
Genitivedevatārcanasya devatārcanayoḥ devatārcanānām
Locativedevatārcane devatārcanayoḥ devatārcaneṣu

Compound devatārcana -

Adverb -devatārcanam -devatārcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria