Declension table of ?devatārādhana

Deva

NeuterSingularDualPlural
Nominativedevatārādhanam devatārādhane devatārādhanāni
Vocativedevatārādhana devatārādhane devatārādhanāni
Accusativedevatārādhanam devatārādhane devatārādhanāni
Instrumentaldevatārādhanena devatārādhanābhyām devatārādhanaiḥ
Dativedevatārādhanāya devatārādhanābhyām devatārādhanebhyaḥ
Ablativedevatārādhanāt devatārādhanābhyām devatārādhanebhyaḥ
Genitivedevatārādhanasya devatārādhanayoḥ devatārādhanānām
Locativedevatārādhane devatārādhanayoḥ devatārādhaneṣu

Compound devatārādhana -

Adverb -devatārādhanam -devatārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria