Declension table of ?devatāpūjana

Deva

NeuterSingularDualPlural
Nominativedevatāpūjanam devatāpūjane devatāpūjanāni
Vocativedevatāpūjana devatāpūjane devatāpūjanāni
Accusativedevatāpūjanam devatāpūjane devatāpūjanāni
Instrumentaldevatāpūjanena devatāpūjanābhyām devatāpūjanaiḥ
Dativedevatāpūjanāya devatāpūjanābhyām devatāpūjanebhyaḥ
Ablativedevatāpūjanāt devatāpūjanābhyām devatāpūjanebhyaḥ
Genitivedevatāpūjanasya devatāpūjanayoḥ devatāpūjanānām
Locativedevatāpūjane devatāpūjanayoḥ devatāpūjaneṣu

Compound devatāpūjana -

Adverb -devatāpūjanam -devatāpūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria