Declension table of devatāpratimā

Deva

FeminineSingularDualPlural
Nominativedevatāpratimā devatāpratime devatāpratimāḥ
Vocativedevatāpratime devatāpratime devatāpratimāḥ
Accusativedevatāpratimām devatāpratime devatāpratimāḥ
Instrumentaldevatāpratimayā devatāpratimābhyām devatāpratimābhiḥ
Dativedevatāpratimāyai devatāpratimābhyām devatāpratimābhyaḥ
Ablativedevatāpratimāyāḥ devatāpratimābhyām devatāpratimābhyaḥ
Genitivedevatāpratimāyāḥ devatāpratimayoḥ devatāpratimānām
Locativedevatāpratimāyām devatāpratimayoḥ devatāpratimāsu

Adverb -devatāpratimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria