Declension table of ?devatāpratiṣṭhāvidhi

Deva

MasculineSingularDualPlural
Nominativedevatāpratiṣṭhāvidhiḥ devatāpratiṣṭhāvidhī devatāpratiṣṭhāvidhayaḥ
Vocativedevatāpratiṣṭhāvidhe devatāpratiṣṭhāvidhī devatāpratiṣṭhāvidhayaḥ
Accusativedevatāpratiṣṭhāvidhim devatāpratiṣṭhāvidhī devatāpratiṣṭhāvidhīn
Instrumentaldevatāpratiṣṭhāvidhinā devatāpratiṣṭhāvidhibhyām devatāpratiṣṭhāvidhibhiḥ
Dativedevatāpratiṣṭhāvidhaye devatāpratiṣṭhāvidhibhyām devatāpratiṣṭhāvidhibhyaḥ
Ablativedevatāpratiṣṭhāvidheḥ devatāpratiṣṭhāvidhibhyām devatāpratiṣṭhāvidhibhyaḥ
Genitivedevatāpratiṣṭhāvidheḥ devatāpratiṣṭhāvidhyoḥ devatāpratiṣṭhāvidhīnām
Locativedevatāpratiṣṭhāvidhau devatāpratiṣṭhāvidhyoḥ devatāpratiṣṭhāvidhiṣu

Compound devatāpratiṣṭhāvidhi -

Adverb -devatāpratiṣṭhāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria