Declension table of ?devatānukrama

Deva

MasculineSingularDualPlural
Nominativedevatānukramaḥ devatānukramau devatānukramāḥ
Vocativedevatānukrama devatānukramau devatānukramāḥ
Accusativedevatānukramam devatānukramau devatānukramān
Instrumentaldevatānukrameṇa devatānukramābhyām devatānukramaiḥ devatānukramebhiḥ
Dativedevatānukramāya devatānukramābhyām devatānukramebhyaḥ
Ablativedevatānukramāt devatānukramābhyām devatānukramebhyaḥ
Genitivedevatānukramasya devatānukramayoḥ devatānukramāṇām
Locativedevatānukrame devatānukramayoḥ devatānukrameṣu

Compound devatānukrama -

Adverb -devatānukramam -devatānukramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria