Declension table of ?devatānigama

Deva

MasculineSingularDualPlural
Nominativedevatānigamaḥ devatānigamau devatānigamāḥ
Vocativedevatānigama devatānigamau devatānigamāḥ
Accusativedevatānigamam devatānigamau devatānigamān
Instrumentaldevatānigamena devatānigamābhyām devatānigamaiḥ devatānigamebhiḥ
Dativedevatānigamāya devatānigamābhyām devatānigamebhyaḥ
Ablativedevatānigamāt devatānigamābhyām devatānigamebhyaḥ
Genitivedevatānigamasya devatānigamayoḥ devatānigamānām
Locativedevatānigame devatānigamayoḥ devatānigameṣu

Compound devatānigama -

Adverb -devatānigamam -devatānigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria