Declension table of ?devatānigamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devatānigamaḥ | devatānigamau | devatānigamāḥ |
Vocative | devatānigama | devatānigamau | devatānigamāḥ |
Accusative | devatānigamam | devatānigamau | devatānigamān |
Instrumental | devatānigamena | devatānigamābhyām | devatānigamaiḥ |
Dative | devatānigamāya | devatānigamābhyām | devatānigamebhyaḥ |
Ablative | devatānigamāt | devatānigamābhyām | devatānigamebhyaḥ |
Genitive | devatānigamasya | devatānigamayoḥ | devatānigamānām |
Locative | devatānigame | devatānigamayoḥ | devatānigameṣu |