Declension table of ?devatāmithuna

Deva

NeuterSingularDualPlural
Nominativedevatāmithunam devatāmithune devatāmithunāni
Vocativedevatāmithuna devatāmithune devatāmithunāni
Accusativedevatāmithunam devatāmithune devatāmithunāni
Instrumentaldevatāmithunena devatāmithunābhyām devatāmithunaiḥ
Dativedevatāmithunāya devatāmithunābhyām devatāmithunebhyaḥ
Ablativedevatāmithunāt devatāmithunābhyām devatāmithunebhyaḥ
Genitivedevatāmithunasya devatāmithunayoḥ devatāmithunānām
Locativedevatāmithune devatāmithunayoḥ devatāmithuneṣu

Compound devatāmithuna -

Adverb -devatāmithunam -devatāmithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria