Declension table of ?devatāmayī

Deva

FeminineSingularDualPlural
Nominativedevatāmayī devatāmayyau devatāmayyaḥ
Vocativedevatāmayi devatāmayyau devatāmayyaḥ
Accusativedevatāmayīm devatāmayyau devatāmayīḥ
Instrumentaldevatāmayyā devatāmayībhyām devatāmayībhiḥ
Dativedevatāmayyai devatāmayībhyām devatāmayībhyaḥ
Ablativedevatāmayyāḥ devatāmayībhyām devatāmayībhyaḥ
Genitivedevatāmayyāḥ devatāmayyoḥ devatāmayīnām
Locativedevatāmayyām devatāmayyoḥ devatāmayīṣu

Compound devatāmayi - devatāmayī -

Adverb -devatāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria