Declension table of ?devatāmaya

Deva

NeuterSingularDualPlural
Nominativedevatāmayam devatāmaye devatāmayāni
Vocativedevatāmaya devatāmaye devatāmayāni
Accusativedevatāmayam devatāmaye devatāmayāni
Instrumentaldevatāmayena devatāmayābhyām devatāmayaiḥ
Dativedevatāmayāya devatāmayābhyām devatāmayebhyaḥ
Ablativedevatāmayāt devatāmayābhyām devatāmayebhyaḥ
Genitivedevatāmayasya devatāmayayoḥ devatāmayānām
Locativedevatāmaye devatāmayayoḥ devatāmayeṣu

Compound devatāmaya -

Adverb -devatāmayam -devatāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria