Declension table of ?devatāmaya

Deva

MasculineSingularDualPlural
Nominativedevatāmayaḥ devatāmayau devatāmayāḥ
Vocativedevatāmaya devatāmayau devatāmayāḥ
Accusativedevatāmayam devatāmayau devatāmayān
Instrumentaldevatāmayena devatāmayābhyām devatāmayaiḥ devatāmayebhiḥ
Dativedevatāmayāya devatāmayābhyām devatāmayebhyaḥ
Ablativedevatāmayāt devatāmayābhyām devatāmayebhyaḥ
Genitivedevatāmayasya devatāmayayoḥ devatāmayānām
Locativedevatāmaye devatāmayayoḥ devatāmayeṣu

Compound devatāmaya -

Adverb -devatāmayam -devatāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria