Declension table of ?devatāmaṇi

Deva

MasculineSingularDualPlural
Nominativedevatāmaṇiḥ devatāmaṇī devatāmaṇayaḥ
Vocativedevatāmaṇe devatāmaṇī devatāmaṇayaḥ
Accusativedevatāmaṇim devatāmaṇī devatāmaṇīn
Instrumentaldevatāmaṇinā devatāmaṇibhyām devatāmaṇibhiḥ
Dativedevatāmaṇaye devatāmaṇibhyām devatāmaṇibhyaḥ
Ablativedevatāmaṇeḥ devatāmaṇibhyām devatāmaṇibhyaḥ
Genitivedevatāmaṇeḥ devatāmaṇyoḥ devatāmaṇīnām
Locativedevatāmaṇau devatāmaṇyoḥ devatāmaṇiṣu

Compound devatāmaṇi -

Adverb -devatāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria