Declension table of ?devatālaya

Deva

MasculineSingularDualPlural
Nominativedevatālayaḥ devatālayau devatālayāḥ
Vocativedevatālaya devatālayau devatālayāḥ
Accusativedevatālayam devatālayau devatālayān
Instrumentaldevatālayena devatālayābhyām devatālayaiḥ devatālayebhiḥ
Dativedevatālayāya devatālayābhyām devatālayebhyaḥ
Ablativedevatālayāt devatālayābhyām devatālayebhyaḥ
Genitivedevatālayasya devatālayayoḥ devatālayānām
Locativedevatālaye devatālayayoḥ devatālayeṣu

Compound devatālaya -

Adverb -devatālayam -devatālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria