Declension table of ?devatāgṛha

Deva

NeuterSingularDualPlural
Nominativedevatāgṛham devatāgṛhe devatāgṛhāṇi
Vocativedevatāgṛha devatāgṛhe devatāgṛhāṇi
Accusativedevatāgṛham devatāgṛhe devatāgṛhāṇi
Instrumentaldevatāgṛheṇa devatāgṛhābhyām devatāgṛhaiḥ
Dativedevatāgṛhāya devatāgṛhābhyām devatāgṛhebhyaḥ
Ablativedevatāgṛhāt devatāgṛhābhyām devatāgṛhebhyaḥ
Genitivedevatāgṛhasya devatāgṛhayoḥ devatāgṛhāṇām
Locativedevatāgṛhe devatāgṛhayoḥ devatāgṛheṣu

Compound devatāgṛha -

Adverb -devatāgṛham -devatāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria