Declension table of ?devatādhyāya

Deva

NeuterSingularDualPlural
Nominativedevatādhyāyam devatādhyāye devatādhyāyāni
Vocativedevatādhyāya devatādhyāye devatādhyāyāni
Accusativedevatādhyāyam devatādhyāye devatādhyāyāni
Instrumentaldevatādhyāyena devatādhyāyābhyām devatādhyāyaiḥ
Dativedevatādhyāyāya devatādhyāyābhyām devatādhyāyebhyaḥ
Ablativedevatādhyāyāt devatādhyāyābhyām devatādhyāyebhyaḥ
Genitivedevatādhyāyasya devatādhyāyayoḥ devatādhyāyānām
Locativedevatādhyāye devatādhyāyayoḥ devatādhyāyeṣu

Compound devatādhyāya -

Adverb -devatādhyāyam -devatādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria