Declension table of ?devatādarśana

Deva

NeuterSingularDualPlural
Nominativedevatādarśanam devatādarśane devatādarśanāni
Vocativedevatādarśana devatādarśane devatādarśanāni
Accusativedevatādarśanam devatādarśane devatādarśanāni
Instrumentaldevatādarśanena devatādarśanābhyām devatādarśanaiḥ
Dativedevatādarśanāya devatādarśanābhyām devatādarśanebhyaḥ
Ablativedevatādarśanāt devatādarśanābhyām devatādarśanebhyaḥ
Genitivedevatādarśanasya devatādarśanayoḥ devatādarśanānām
Locativedevatādarśane devatādarśanayoḥ devatādarśaneṣu

Compound devatādarśana -

Adverb -devatādarśanam -devatādarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria