Declension table of ?devatābhyarcanaparā

Deva

FeminineSingularDualPlural
Nominativedevatābhyarcanaparā devatābhyarcanapare devatābhyarcanaparāḥ
Vocativedevatābhyarcanapare devatābhyarcanapare devatābhyarcanaparāḥ
Accusativedevatābhyarcanaparām devatābhyarcanapare devatābhyarcanaparāḥ
Instrumentaldevatābhyarcanaparayā devatābhyarcanaparābhyām devatābhyarcanaparābhiḥ
Dativedevatābhyarcanaparāyai devatābhyarcanaparābhyām devatābhyarcanaparābhyaḥ
Ablativedevatābhyarcanaparāyāḥ devatābhyarcanaparābhyām devatābhyarcanaparābhyaḥ
Genitivedevatābhyarcanaparāyāḥ devatābhyarcanaparayoḥ devatābhyarcanaparāṇām
Locativedevatābhyarcanaparāyām devatābhyarcanaparayoḥ devatābhyarcanaparāsu

Adverb -devatābhyarcanaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria