Declension table of ?devatābhyarcanapara

Deva

NeuterSingularDualPlural
Nominativedevatābhyarcanaparam devatābhyarcanapare devatābhyarcanaparāṇi
Vocativedevatābhyarcanapara devatābhyarcanapare devatābhyarcanaparāṇi
Accusativedevatābhyarcanaparam devatābhyarcanapare devatābhyarcanaparāṇi
Instrumentaldevatābhyarcanapareṇa devatābhyarcanaparābhyām devatābhyarcanaparaiḥ
Dativedevatābhyarcanaparāya devatābhyarcanaparābhyām devatābhyarcanaparebhyaḥ
Ablativedevatābhyarcanaparāt devatābhyarcanaparābhyām devatābhyarcanaparebhyaḥ
Genitivedevatābhyarcanaparasya devatābhyarcanaparayoḥ devatābhyarcanaparāṇām
Locativedevatābhyarcanapare devatābhyarcanaparayoḥ devatābhyarcanapareṣu

Compound devatābhyarcanapara -

Adverb -devatābhyarcanaparam -devatābhyarcanaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria