Declension table of ?devatābhyarcanapara

Deva

MasculineSingularDualPlural
Nominativedevatābhyarcanaparaḥ devatābhyarcanaparau devatābhyarcanaparāḥ
Vocativedevatābhyarcanapara devatābhyarcanaparau devatābhyarcanaparāḥ
Accusativedevatābhyarcanaparam devatābhyarcanaparau devatābhyarcanaparān
Instrumentaldevatābhyarcanapareṇa devatābhyarcanaparābhyām devatābhyarcanaparaiḥ devatābhyarcanaparebhiḥ
Dativedevatābhyarcanaparāya devatābhyarcanaparābhyām devatābhyarcanaparebhyaḥ
Ablativedevatābhyarcanaparāt devatābhyarcanaparābhyām devatābhyarcanaparebhyaḥ
Genitivedevatābhyarcanaparasya devatābhyarcanaparayoḥ devatābhyarcanaparāṇām
Locativedevatābhyarcanapare devatābhyarcanaparayoḥ devatābhyarcanapareṣu

Compound devatābhyarcanapara -

Adverb -devatābhyarcanaparam -devatābhyarcanaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria