Declension table of ?devatābhyarcana

Deva

NeuterSingularDualPlural
Nominativedevatābhyarcanam devatābhyarcane devatābhyarcanāni
Vocativedevatābhyarcana devatābhyarcane devatābhyarcanāni
Accusativedevatābhyarcanam devatābhyarcane devatābhyarcanāni
Instrumentaldevatābhyarcanena devatābhyarcanābhyām devatābhyarcanaiḥ
Dativedevatābhyarcanāya devatābhyarcanābhyām devatābhyarcanebhyaḥ
Ablativedevatābhyarcanāt devatābhyarcanābhyām devatābhyarcanebhyaḥ
Genitivedevatābhyarcanasya devatābhyarcanayoḥ devatābhyarcanānām
Locativedevatābhyarcane devatābhyarcanayoḥ devatābhyarcaneṣu

Compound devatābhyarcana -

Adverb -devatābhyarcanam -devatābhyarcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria