Declension table of ?devatāḍa

Deva

MasculineSingularDualPlural
Nominativedevatāḍaḥ devatāḍau devatāḍāḥ
Vocativedevatāḍa devatāḍau devatāḍāḥ
Accusativedevatāḍam devatāḍau devatāḍān
Instrumentaldevatāḍena devatāḍābhyām devatāḍaiḥ
Dativedevatāḍāya devatāḍābhyām devatāḍebhyaḥ
Ablativedevatāḍāt devatāḍābhyām devatāḍebhyaḥ
Genitivedevatāḍasya devatāḍayoḥ devatāḍānām
Locativedevatāḍe devatāḍayoḥ devatāḍeṣu

Compound devatāḍa -

Adverb -devatāḍam -devatāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria