Declension table of ?devasva

Deva

NeuterSingularDualPlural
Nominativedevasvam devasve devasvāni
Vocativedevasva devasve devasvāni
Accusativedevasvam devasve devasvāni
Instrumentaldevasvena devasvābhyām devasvaiḥ
Dativedevasvāya devasvābhyām devasvebhyaḥ
Ablativedevasvāt devasvābhyām devasvebhyaḥ
Genitivedevasvasya devasvayoḥ devasvānām
Locativedevasve devasvayoḥ devasveṣu

Compound devasva -

Adverb -devasvam -devasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria