Declension table of ?devasūri

Deva

MasculineSingularDualPlural
Nominativedevasūriḥ devasūrī devasūrayaḥ
Vocativedevasūre devasūrī devasūrayaḥ
Accusativedevasūrim devasūrī devasūrīn
Instrumentaldevasūriṇā devasūribhyām devasūribhiḥ
Dativedevasūraye devasūribhyām devasūribhyaḥ
Ablativedevasūreḥ devasūribhyām devasūribhyaḥ
Genitivedevasūreḥ devasūryoḥ devasūrīṇām
Locativedevasūrau devasūryoḥ devasūriṣu

Compound devasūri -

Adverb -devasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria