Declension table of ?devasūkakṣetra

Deva

NeuterSingularDualPlural
Nominativedevasūkakṣetram devasūkakṣetre devasūkakṣetrāṇi
Vocativedevasūkakṣetra devasūkakṣetre devasūkakṣetrāṇi
Accusativedevasūkakṣetram devasūkakṣetre devasūkakṣetrāṇi
Instrumentaldevasūkakṣetreṇa devasūkakṣetrābhyām devasūkakṣetraiḥ
Dativedevasūkakṣetrāya devasūkakṣetrābhyām devasūkakṣetrebhyaḥ
Ablativedevasūkakṣetrāt devasūkakṣetrābhyām devasūkakṣetrebhyaḥ
Genitivedevasūkakṣetrasya devasūkakṣetrayoḥ devasūkakṣetrāṇām
Locativedevasūkakṣetre devasūkakṣetrayoḥ devasūkakṣetreṣu

Compound devasūkakṣetra -

Adverb -devasūkakṣetram -devasūkakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria