Declension table of ?devasumati

Deva

FeminineSingularDualPlural
Nominativedevasumatiḥ devasumatī devasumatayaḥ
Vocativedevasumate devasumatī devasumatayaḥ
Accusativedevasumatim devasumatī devasumatīḥ
Instrumentaldevasumatyā devasumatibhyām devasumatibhiḥ
Dativedevasumatyai devasumataye devasumatibhyām devasumatibhyaḥ
Ablativedevasumatyāḥ devasumateḥ devasumatibhyām devasumatibhyaḥ
Genitivedevasumatyāḥ devasumateḥ devasumatyoḥ devasumatīnām
Locativedevasumatyām devasumatau devasumatyoḥ devasumatiṣu

Compound devasumati -

Adverb -devasumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria