Declension table of ?devastutā

Deva

FeminineSingularDualPlural
Nominativedevastutā devastute devastutāḥ
Vocativedevastute devastute devastutāḥ
Accusativedevastutām devastute devastutāḥ
Instrumentaldevastutayā devastutābhyām devastutābhiḥ
Dativedevastutāyai devastutābhyām devastutābhyaḥ
Ablativedevastutāyāḥ devastutābhyām devastutābhyaḥ
Genitivedevastutāyāḥ devastutayoḥ devastutānām
Locativedevastutāyām devastutayoḥ devastutāsu

Adverb -devastutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria