Declension table of ?devastut

Deva

MasculineSingularDualPlural
Nominativedevastut devastutau devastutaḥ
Vocativedevastut devastutau devastutaḥ
Accusativedevastutam devastutau devastutaḥ
Instrumentaldevastutā devastudbhyām devastudbhiḥ
Dativedevastute devastudbhyām devastudbhyaḥ
Ablativedevastutaḥ devastudbhyām devastudbhyaḥ
Genitivedevastutaḥ devastutoḥ devastutām
Locativedevastuti devastutoḥ devastutsu

Compound devastut -

Adverb -devastut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria