Declension table of ?devasthaliDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devasthaliḥ | devasthalī | devasthalayaḥ |
Vocative | devasthale | devasthalī | devasthalayaḥ |
Accusative | devasthalim | devasthalī | devasthalīn |
Instrumental | devasthalinā | devasthalibhyām | devasthalibhiḥ |
Dative | devasthalaye | devasthalibhyām | devasthalibhyaḥ |
Ablative | devasthaleḥ | devasthalibhyām | devasthalibhyaḥ |
Genitive | devasthaleḥ | devasthalyoḥ | devasthalīnām |
Locative | devasthalau | devasthalyoḥ | devasthaliṣu |