Declension table of devasthāna

Deva

NeuterSingularDualPlural
Nominativedevasthānam devasthāne devasthānāni
Vocativedevasthāna devasthāne devasthānāni
Accusativedevasthānam devasthāne devasthānāni
Instrumentaldevasthānena devasthānābhyām devasthānaiḥ
Dativedevasthānāya devasthānābhyām devasthānebhyaḥ
Ablativedevasthānāt devasthānābhyām devasthānebhyaḥ
Genitivedevasthānasya devasthānayoḥ devasthānānām
Locativedevasthāne devasthānayoḥ devasthāneṣu

Compound devasthāna -

Adverb -devasthānam -devasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria