Declension table of devasmitā

Deva

FeminineSingularDualPlural
Nominativedevasmitā devasmite devasmitāḥ
Vocativedevasmite devasmite devasmitāḥ
Accusativedevasmitām devasmite devasmitāḥ
Instrumentaldevasmitayā devasmitābhyām devasmitābhiḥ
Dativedevasmitāyai devasmitābhyām devasmitābhyaḥ
Ablativedevasmitāyāḥ devasmitābhyām devasmitābhyaḥ
Genitivedevasmitāyāḥ devasmitayoḥ devasmitānām
Locativedevasmitāyām devasmitayoḥ devasmitāsu

Adverb -devasmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria